Original

नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः ।आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ॥ ८ ॥

Segmented

न इदम् प्रति धनम् शास्त्रम् आपद्-धर्मम् अशास्त्रतः आज्ञा शास्त्रस्य घोरा इयम् न शक्तिम् समवेक्षते

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
प्रति प्रति pos=i
धनम् धन pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
आपद् आपद् pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अशास्त्रतः अशास्त्र pos=a,g=n,c=5,n=s
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
शास्त्रस्य शास्त्र pos=n,g=n,c=6,n=s
घोरा घोर pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
समवेक्षते समवेक्ष् pos=v,p=3,n=s,l=lat