Original

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति ।एते महर्त्विजस्तात सर्वे मान्या यथातथम् ॥ ६ ॥

Segmented

अहिंसको ज्ञान-तृप्तः स ब्रह्म-आसनम् अर्हति एते महर्त्विज् तात सर्वे मान्या यथातथम्

Analysis

Word Lemma Parse
अहिंसको अहिंसक pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
एते एतद् pos=n,g=m,c=1,n=p
महर्त्विज् महर्त्विज् pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मान्या मानय् pos=va,g=m,c=1,n=p,f=krtya
यथातथम् यथातथ pos=a,g=n,c=2,n=s