Original

ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः ।अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥ ५ ॥

Segmented

ह्रीमान् सत्य-धृतिः दान्तो भूतानाम् अविहिंसकः अकाम-द्वेष-संयुक्तः त्रिभिः शुक्लैः समन्वितः

Analysis

Word Lemma Parse
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
भूतानाम् भूत pos=n,g=m,c=6,n=p
अविहिंसकः अविहिंसक pos=a,g=m,c=1,n=s
अकाम अकाम pos=a,comp=y
द्वेष द्वेष pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शुक्लैः शुक्ल pos=a,g=m,c=3,n=p
समन्वितः समन्वित pos=a,g=m,c=1,n=s