Original

येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् ।अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ ४ ॥

Segmented

येषु आनृशंस्यम् सत्यम् च अपि अहिंसा तप आर्जवम् अद्रोहो न अभिमानः च ह्रीः तितिक्षा दमः शमः

Analysis

Word Lemma Parse
येषु यद् pos=n,g=m,c=7,n=p
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
तप तपस् pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
अद्रोहो अद्रोह pos=n,g=m,c=1,n=s
pos=i
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
ह्रीः ह्री pos=n,g=f,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s