Original

ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः ।परस्परस्य सुहृदः संमताः समदर्शिनः ॥ ३ ॥

Segmented

ये तु एक-रति नित्यम् धीरा न अप्रिय-वादिनः परस्परस्य सुहृदः संमताः सम-दर्शिनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एक एक pos=n,comp=y
रति रति pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
धीरा धीर pos=a,g=m,c=1,n=p
pos=i
अप्रिय अप्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
सम सम pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p