Original

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् ।एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥ २० ॥

Segmented

सर्वम् जिह्मम् मृत्यु-पदम् आर्जवम् ब्रह्मणः पदम् एतावाञ् ज्ञान-विषयः किम् प्रलापः करिष्यति

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
जिह्मम् जिह्म pos=a,g=n,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=1,n=s
एतावाञ् एतावत् pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
विषयः विषय pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
प्रलापः प्रलाप pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt