Original

भीष्म उवाच ।प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते ।आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ॥ २ ॥

Segmented

भीष्म उवाच प्रति कर्म पुरा आचारः ऋत्विजाम् स्म विधीयते आदौ छन्दांसि विज्ञाय द्विजानाम् श्रुतम् एव च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रति प्रति pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
आचारः आचार pos=n,g=m,c=1,n=s
ऋत्विजाम् ऋत्विज् pos=n,g=m,c=6,n=p
स्म स्म pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat
आदौ आदि pos=n,g=m,c=7,n=s
छन्दांसि छन्दस् pos=n,g=n,c=2,n=p
विज्ञाय विज्ञा pos=vi
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i