Original

निबोध दशहोतॄणां विधानं पार्थ यादृशम् ।चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ॥ १९ ॥

Segmented

निबोध दश-होतॄणाम् विधानम् पार्थ यादृशम् चित्तिः स्रुक् चित्तम् आज्यम् च पवित्रम् ज्ञानम् उत्तमम्

Analysis

Word Lemma Parse
निबोध निबुध् pos=v,p=2,n=s,l=lot
दश दशन् pos=n,comp=y
होतॄणाम् होतृ pos=n,g=m,c=6,n=p
विधानम् विधान pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
चित्तिः चित्ति pos=n,g=f,c=1,n=s
स्रुक् स्रुच् pos=n,g=f,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
आज्यम् आज्य pos=n,g=n,c=1,n=s
pos=i
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s