Original

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥ १८ ॥

Segmented

अप्रामाण्यम् च वेदानाम् शास्त्राणाम् च अतिलङ्घनम् अव्यवस्था च सर्वत्र तद् वै नाशनम् आत्मनः

Analysis

Word Lemma Parse
अप्रामाण्यम् अप्रामाण्य pos=n,g=n,c=1,n=s
pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
शास्त्राणाम् शास्त्र pos=n,g=n,c=6,n=p
pos=i
अतिलङ्घनम् अतिलङ्घन pos=n,g=n,c=1,n=s
अव्यवस्था अव्यवस्था pos=n,g=f,c=1,n=s
pos=i
सर्वत्र सर्वत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
नाशनम् नाशन pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s