Original

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥ १७ ॥

Segmented

अहिंसा सत्य-वचनम् आनृशंस्यम् दमो घृणा एतत् तपो विदुः धीरा न शरीरस्य शोषणम्

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
दमो दम pos=n,g=m,c=1,n=s
घृणा घृणा pos=n,g=f,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
धीरा धीर pos=a,g=m,c=1,n=p
pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
शोषणम् शोषण pos=n,g=n,c=2,n=s