Original

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः ।तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥ १६ ॥

Segmented

तपो यज्ञाद् अपि श्रेष्ठम् इति एषा परमा श्रुतिः तत् ते तपः प्रवक्ष्यामि विद्वन् तत् अपि मे शृणु

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
यज्ञाद् यज्ञ pos=n,g=m,c=5,n=s
अपि अपि pos=i
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
तपः तपस् pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot