Original

इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः ।पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् ।अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥ १४ ॥

Segmented

इति एवम् धर्मतः ख्यातम् ऋषिभिः धर्म-वादिभिः पुमान् यज्ञः च सोमः च न्याय-वृत्तः यथा भवेत् अन्याय-वृत्तः पुरुषो न परस्य न च आत्मनः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
पुमान् पुंस् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
न्याय न्याय pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अन्याय अन्याय pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
परस्य पर pos=n,g=m,c=6,n=s
pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s