Original

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः ।तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते ।तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ॥ १३ ॥

Segmented

सोमो राजा ब्राह्मणानाम् इति एषा वैदिकी श्रुतिः तम् च विक्रेतुम् इच्छन्ति न वृथा वृत्तिः इष्यते तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते

Analysis

Word Lemma Parse
सोमो सोम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
वैदिकी वैदिक pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विक्रेतुम् विक्री pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
pos=i
वृथा वृथा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
क्रीतेन क्री pos=va,g=m,c=3,n=s,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
ततो ततस् pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रतायते प्रतन् pos=v,p=3,n=s,l=lat