Original

शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत् ।अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ॥ १२ ॥

Segmented

शक्तिः तु पूर्ण-पात्रेण संमिता अनवमा भवेत् अवश्यम् तात यष्टव्यम् त्रिभिः वर्णैः यथाविधि

Analysis

Word Lemma Parse
शक्तिः शक्ति pos=n,g=f,c=1,n=s
तु तु pos=i
पूर्ण पृ pos=va,comp=y,f=part
पात्रेण पात्र pos=n,g=n,c=3,n=s
संमिता संमा pos=va,g=f,c=1,n=s,f=part
अनवमा अनवम pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अवश्यम् अवश्यम् pos=i
तात तात pos=n,g=m,c=8,n=s
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
यथाविधि यथाविधि pos=i