Original

भीष्म उवाच ।न वेदानां परिभवान्न शाठ्येन न मायया ।कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥ १० ॥

Segmented

भीष्म उवाच न वेदानाम् परिभवात् न शाठ्येन न मायया कश्चिद् महत् अवाप्नोति मा ते भूद् बुद्धिः ईदृशी

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
परिभवात् परिभव pos=n,g=m,c=5,n=s
pos=i
शाठ्येन शाठ्य pos=n,g=n,c=3,n=s
pos=i
मायया माया pos=n,g=f,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s