Original

युधिष्ठिर उवाच ।क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह ।कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥ १ ॥

Segmented

युधिष्ठिर उवाच क्व समुत्थाः कथंशीला ऋत्विजः स्युः पितामह कथंविधाः च राज-इन्द्र तद् ब्रूहि वदताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
समुत्थाः समुत्थ pos=a,g=m,c=1,n=p
कथंशीला कथंशील pos=a,g=m,c=1,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पितामह पितामह pos=n,g=m,c=8,n=s
कथंविधाः कथंविध pos=a,g=m,c=1,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s