Original

अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुंधराम् ।धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥ ९ ॥

Segmented

अस्मिन् राज-कुले जातो जित्वा कृत्स्नाम् वसुंधराम् धर्म-अर्थौ अखिलौ हित्वा वनम् मौढ्यात् प्रतिष्ठसे

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
जित्वा जि pos=vi
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
अखिलौ अखिल pos=a,g=m,c=2,n=d
हित्वा हा pos=vi
वनम् वन pos=n,g=n,c=2,n=s
मौढ्यात् मौढ्य pos=n,g=n,c=5,n=s
प्रतिष्ठसे प्रस्था pos=v,p=2,n=s,l=lat