Original

सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिंचनः ।कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ॥ ८ ॥

Segmented

सर्व-आरम्भान् समुत्सृज्य हत-स्वस्ति अकिंचनः कस्माद् आशंससे भैक्ष्यम् चर्तुम् प्राकृत-वत् प्रभो

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आरम्भान् आरम्भ pos=n,g=m,c=2,n=p
समुत्सृज्य समुत्सृज् pos=vi
हत हन् pos=va,comp=y,f=part
स्वस्ति स्वस्ति pos=n,g=m,c=1,n=s
अकिंचनः अकिञ्चन pos=a,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
आशंससे आशंस् pos=v,p=2,n=s,l=lat
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
चर्तुम् चर् pos=vi
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s