Original

कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः ।संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥ ७ ॥

Segmented

कापालीम् नृप पापिष्ठाम् वृत्तिम् आस्थाय जीवतः संत्यज्य राज्यम् ऋद्धम् ते लोको ऽयम् किम् वदिष्यति

Analysis

Word Lemma Parse
कापालीम् कापाल pos=a,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
पापिष्ठाम् पापिष्ठ pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
संत्यज्य संत्यज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
ऋद्धम् ऋध् pos=va,g=n,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
वदिष्यति वद् pos=v,p=3,n=s,l=lrt