Original

यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् ।समारम्भान्बुभूषेत हतस्वस्तिरकिंचनः ।सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥ ६ ॥

Segmented

यो हि आजिजीविषेत् भैक्ष्यम् कर्मणा न एव केनचित् समारम्भान् बुभूषेत हत-स्वस्ति अकिंचनः सर्व-लोकेषु विख्यातो न पुत्र-पशु-संहितः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
आजिजीविषेत् आजिजीविष् pos=v,p=3,n=s,l=vidhilin
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
केनचित् कश्चित् pos=n,g=n,c=3,n=s
समारम्भान् समारम्भ pos=n,g=m,c=2,n=p
बुभूषेत बुभूष् pos=v,p=3,n=s,l=vidhilin
हत हन् pos=va,comp=y,f=part
स्वस्ति स्वस्ति pos=n,g=m,c=1,n=s
अकिंचनः अकिञ्चन pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
pos=i
पुत्र पुत्र pos=n,comp=y
पशु पशु pos=n,comp=y
संहितः संधा pos=va,g=m,c=1,n=s,f=part