Original

शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् ।हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् ॥ ४ ॥

Segmented

शत्रून् हत्वा महीम् लब्ध्वा स्वधर्मेण उपपादिताम् हत-अमित्रः कथम् सर्वम् त्यजेथा बुद्धि-लाघवात्

Analysis

Word Lemma Parse
शत्रून् शत्रु pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
उपपादिताम् उपपादय् pos=va,g=f,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
अमित्रः अमित्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्यजेथा त्यज् pos=v,p=2,n=s,l=vidhilin
बुद्धि बुद्धि pos=n,comp=y
लाघवात् लाघव pos=n,g=n,c=5,n=s