Original

शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम ।महान्दाशरथः पन्था मा राजन्कापथं गमः ॥ ३७ ॥

Segmented

शाश्वतो ऽयम् भूति-पथः न अस्य अन्तम् अनुशुश्रुम महान् दाशरथः पन्था मा राजन् कापथम् गमः

Analysis

Word Lemma Parse
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भूति भूति pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
महान् महत् pos=a,g=m,c=1,n=s
दाशरथः दाशरथ pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कापथम् कापथ pos=n,g=m,c=2,n=s
गमः गम् pos=v,p=2,n=s,l=lun_unaug