Original

येषां राजाश्वमेधेन यजते दक्षिणावता ।उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ॥ ३५ ॥

Segmented

येषाम् राजा अश्वमेधेन यजते दक्षिणावता उपेत्य तस्य अवभृथम् पूताः सर्वे भवन्ति ते

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
यजते यज् pos=v,p=3,n=s,l=lat
दक्षिणावता दक्षिणावत् pos=a,g=m,c=3,n=s
उपेत्य उपे pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
अवभृथम् अवभृथ pos=n,g=m,c=2,n=s
पूताः पू pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p