Original

स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः ।तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् ॥ ३४ ॥

Segmented

स त्वाम् द्रव्य-मयः यज्ञः सम्प्राप्तः सर्व-दक्षिणः तम् चेद् न यजसे राजन् प्राप्तः त्वम् देव-किल्बिषम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रव्य द्रव्य pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
pos=i
यजसे यज् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
देव देव pos=n,comp=y
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s