Original

आसीदियं दिलीपस्य नृगस्य नहुषस्य च ।अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥ ३३ ॥

Segmented

आसीद् इयम् दिलीपस्य नृगस्य नहुषस्य च अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
इयम् इदम् pos=n,g=f,c=1,n=s
दिलीपस्य दिलीप pos=n,g=m,c=6,n=s
नृगस्य नृग pos=n,g=m,c=6,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
pos=i
अम्बरीषस्य अम्बरीष pos=n,g=m,c=6,n=s
मान्धातुः मान्धातृ pos=n,g=m,c=6,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part