Original

यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश ।एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥ ३२ ॥

Segmented

यथा एव पूर्णाद् उदधेः स्यन्दन्ति आपः दिशो दश एवम् राज-कुलात् वित्तम् पृथिवीम् प्रतितिष्ठति

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
पूर्णाद् पूर्ण pos=a,g=m,c=5,n=s
उदधेः उदधि pos=n,g=m,c=5,n=s
स्यन्दन्ति स्यन्द् pos=v,p=3,n=p,l=lat
आपः अप् pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
एवम् एवम् pos=i
राज राजन् pos=n,comp=y
कुलात् कुल pos=n,g=n,c=5,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat