Original

जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने ।राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते ॥ ३१ ॥

Segmented

जित्वा ममत्वम् ब्रुवते पुत्रा इव पितुः धने राजर्षयो जित-स्वर्गाः धर्मो हि एषाम् निगद्यते

Analysis

Word Lemma Parse
जित्वा जि pos=vi
ममत्वम् ममत्व pos=n,g=n,c=2,n=s
ब्रुवते ब्रू pos=v,p=3,n=p,l=lat
पुत्रा पुत्र pos=n,g=m,c=1,n=p
इव इव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
धने धन pos=n,g=n,c=7,n=s
राजर्षयो राजर्षि pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
स्वर्गाः स्वर्ग pos=n,g=m,c=1,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
निगद्यते निगद् pos=v,p=3,n=s,l=lat