Original

न पश्यामोऽनपहृतं धनं किंचित्क्वचिद्वयम् ।एवमेव हि राजानो जयन्ति पृथिवीमिमाम् ॥ ३० ॥

Segmented

न पश्यामो ऽनपहृतम् धनम् किंचित् क्वचिद् वयम् एवम् एव हि राजानो जयन्ति पृथिवीम् इमाम्

Analysis

Word Lemma Parse
pos=i
पश्यामो दृश् pos=v,p=1,n=p,l=lat
ऽनपहृतम् अनपहृत pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्वचिद् क्वचिद् pos=i
वयम् मद् pos=n,g=,c=1,n=p
एवम् एवम् pos=i
एव एव pos=i
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s