Original

अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् ।यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥ ३ ॥

Segmented

अहो दुःखम् अहो कृच्छ्रम् अहो वैक्लव्यम् उत्तमम् यत् कृत्वा अमानुषम् कर्म त्यजेथाः श्रियम् उत्तमाम्

Analysis

Word Lemma Parse
अहो अहो pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अहो अहो pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
अहो अहर् pos=n,g=n,c=1,n=s
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
अमानुषम् अमानुष pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्यजेथाः त्यज् pos=v,p=2,n=s,l=vidhilin
श्रियम् श्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s