Original

द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः ।इति देवा व्यवसिता वेदवादाश्च शाश्वताः ॥ २८ ॥

Segmented

द्रोहाद् देवैः अवाप्तानि दिवि स्थानानि सर्वशः इति देवा व्यवसिता वेद-वादाः च शाश्वताः

Analysis

Word Lemma Parse
द्रोहाद् द्रोह pos=n,g=m,c=5,n=s
देवैः देव pos=n,g=m,c=3,n=p
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
दिवि दिव् pos=n,g=,c=7,n=s
स्थानानि स्थान pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
इति इति pos=i
देवा देव pos=n,g=m,c=1,n=p
व्यवसिता व्यवसा pos=va,g=m,c=1,n=p,f=part
वेद वेद pos=n,comp=y
वादाः वाद pos=n,g=m,c=1,n=p
pos=i
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p