Original

अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता ।सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥ २७ ॥

Segmented

अध्येतव्या त्रयी विद्या भवितव्यम् विपश्चिता सर्वथा धनम् आहार्यम् यष्टव्यम् च अपि यत्नतः

Analysis

Word Lemma Parse
अध्येतव्या अधी pos=va,g=f,c=1,n=s,f=krtya
त्रयी त्रयी pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
सर्वथा सर्वथा pos=i
धनम् धन pos=n,g=n,c=1,n=s
आहार्यम् आहृ pos=va,g=n,c=1,n=s,f=krtya
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
pos=i
अपि अपि pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s