Original

न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् ।एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥ २६ ॥

Segmented

न चेद् धर्तव्यम् अन्यस्य कथम् तद् धर्मम् आरभेत् एतावान् एव वेदेषु निश्चयः कविभिः कृतः

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
धर्तव्यम् धृ pos=va,g=n,c=1,n=s,f=krtya
अन्यस्य अन्य pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आरभेत् आरभ् pos=v,p=3,n=s,l=vidhilin
एतावान् एतावत् pos=a,g=m,c=1,n=s
एव एव pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
निश्चयः निश्चय pos=n,g=m,c=1,n=s
कविभिः कवि pos=n,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part