Original

अवेक्षस्व यथान्यायं पश्य देवासुरं यथा ।राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ॥ २५ ॥

Segmented

अवेक्षस्व यथान्यायम् पश्य देवासुरम् यथा राजन् किम् अन्यत् ज्ञातीनाम् वधाद् ऋध्यन्ति देवताः

Analysis

Word Lemma Parse
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
देवासुरम् देवासुर pos=n,g=n,c=2,n=s
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
वधाद् वध pos=n,g=m,c=5,n=s
ऋध्यन्ति ऋध् pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p