Original

यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः ।स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥ २४ ॥

Segmented

यः कृश-अश्वः कृशगवः कृश-भृत्यः कृश-अतिथिः स वै राजन् कृशो नाम न शरीर-कृशः कृशः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कृश कृश pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
कृशगवः कृशगव pos=a,g=m,c=1,n=s
कृश कृश pos=a,comp=y
भृत्यः भृत्य pos=n,g=m,c=1,n=s
कृश कृश pos=a,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कृशो कृश pos=a,g=m,c=1,n=s
नाम नाम pos=i
pos=i
शरीर शरीर pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s