Original

नाधनो धर्मकृत्यानि यथावदनुतिष्ठति ।धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ॥ २३ ॥

Segmented

न अधनः धर्म-कृत्यानि यथावद् अनुतिष्ठति धनात् हि धर्मः स्रवति शैलाद् गिरि-नदी यथा

Analysis

Word Lemma Parse
pos=i
अधनः अधन pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
यथावद् यथावत् pos=i
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
धनात् धन pos=n,g=n,c=5,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
स्रवति स्रु pos=v,p=3,n=s,l=lat
शैलाद् शैल pos=n,g=m,c=5,n=s
गिरि गिरि pos=n,comp=y
नदी नदी pos=n,g=f,c=1,n=s
यथा यथा pos=i