Original

धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते ।नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥ २२ ॥

Segmented

धनात् कुलम् प्रभवति धनाद् धर्मः प्रवर्तते न अधनस्य अस्ति अयम् लोको न परः पुरुष-उत्तम

Analysis

Word Lemma Parse
धनात् धन pos=n,g=n,c=5,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
धनाद् धन pos=n,g=n,c=5,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
pos=i
अधनस्य अधन pos=a,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
pos=i
परः पर pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s