Original

धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः ।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ २१ ॥

Segmented

धर्मः कामः च स्वर्गः च हर्षः क्रोधः श्रुतम् दमः अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
अर्थाद् अर्थ pos=n,g=m,c=5,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s