Original

अधनेनार्थकामेन नार्थः शक्यो विवित्सता ।अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥ २० ॥

Segmented

अधनेन अर्थ-कामेन न अर्थः शक्यो विवित्सता अर्थैः अर्था निबध्यन्ते गजैः इव महा-गजाः

Analysis

Word Lemma Parse
अधनेन अधन pos=a,g=m,c=3,n=s
अर्थ अर्थ pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
विवित्सता विवित्स् pos=va,g=m,c=3,n=s,f=part
अर्थैः अर्थ pos=n,g=m,c=3,n=p
अर्था अर्थ pos=n,g=m,c=1,n=p
निबध्यन्ते निबन्ध् pos=v,p=3,n=p,l=lat
गजैः गज pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p