Original

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ १८ ॥

Segmented

अर्थेन हि विहीनस्य पुरुषस्य अल्प-मेधस् व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा

Analysis

Word Lemma Parse
अर्थेन अर्थ pos=n,g=m,c=3,n=s
हि हि pos=i
विहीनस्य विहा pos=va,g=m,c=6,n=s,f=part
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अल्प अल्प pos=a,comp=y
मेधस् मेधस् pos=n,g=m,c=6,n=s
व्युच्छिद्यन्ते व्युच्छिद् pos=v,p=3,n=p,l=lat
क्रियाः क्रिया pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
कुसरितो कुसरित् pos=n,g=f,c=1,n=p
यथा यथा pos=i