Original

अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ १६ ॥

Segmented

अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यः ततस् ततस् क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इव आपगाः

Analysis

Word Lemma Parse
अर्थेभ्यो अर्थ pos=n,g=m,c=5,n=p
हि हि pos=i
विवृद्धेभ्यः विवृध् pos=va,g=m,c=5,n=p,f=part
संभृतेभ्यः सम्भृ pos=va,g=m,c=5,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
क्रियाः क्रिया pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
पर्वतेभ्य पर्वत pos=n,g=m,c=5,n=p
इव इव pos=i
आपगाः आपगा pos=n,g=f,c=1,n=p