Original

अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥ १४ ॥

Segmented

अभिशस्त-वत् प्रपश्यन्ति दरिद्रम् पार्श्वतः स्थितम् दारिद्र्यम् पातकम् लोके कः तत् शंसितुम् अर्हति

Analysis

Word Lemma Parse
अभिशस्त अभिशंस् pos=va,comp=y,f=part
वत् वत् pos=i
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
दरिद्रम् दरिद्र pos=a,g=m,c=2,n=s
पार्श्वतः पार्श्वतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दारिद्र्यम् दारिद्र्य pos=n,g=n,c=1,n=s
पातकम् पातक pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कः pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शंसितुम् शंस् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat