Original

धर्मं संहरते तस्य धनं हरति यस्य यः ।ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥ १३ ॥

Segmented

धर्मम् संहरते तस्य धनम् हरति यस्य यः ह्रियमाणे धने राजन् वयम् कस्य क्षमेमहि

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
संहरते संहृ pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
ह्रियमाणे हृ pos=va,g=n,c=7,n=s,f=part
धने धन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
क्षमेमहि क्षम् pos=v,p=1,n=p,l=vidhilin