Original

अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् ।यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥ १२ ॥

Segmented

अश्वस्तनम् ऋषीणाम् हि विद्यते वेद तद् भवान् यम् तु इमम् धर्मम् इति आहुः धनाद् एष प्रवर्तते

Analysis

Word Lemma Parse
अश्वस्तनम् अश्वस्तन pos=a,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
वेद विद् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धनाद् धन pos=n,g=n,c=5,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat