Original

आकिंचन्यमनाशास्यमिति वै नहुषोऽब्रवीत् ।कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ॥ ११ ॥

Segmented

आकिंचन्यम् अनाशास्यम् इति वै नहुषो ऽब्रवीत् कृत्या नृशंसा हि अधने धिग् अस्तु अधन-ताम् इह

Analysis

Word Lemma Parse
आकिंचन्यम् आकिंचन्य pos=n,g=n,c=1,n=s
अनाशास्यम् अनाशास्य pos=n,g=n,c=1,n=s
इति इति pos=i
वै वै pos=i
नहुषो नहुष pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृत्या कृत्या pos=n,g=f,c=1,n=s
नृशंसा नृशंस pos=a,g=f,c=1,n=s
हि हि pos=i
अधने अधन pos=a,g=m,c=7,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
अधन अधन pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इह इह pos=i