Original

यदीमानि हवींषीह विमथिष्यन्त्यसाधवः ।भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ॥ १० ॥

Segmented

यदि इमानि हवींषि इह विमथिष्यन्ति असाधवः भवता विप्रहीणानि प्राप्तम् त्वाम् एव किल्बिषम्

Analysis

Word Lemma Parse
यदि यदि pos=i
इमानि इदम् pos=n,g=n,c=2,n=p
हवींषि हविस् pos=n,g=n,c=2,n=p
इह इह pos=i
विमथिष्यन्ति विमथ् pos=v,p=3,n=p,l=lrt
असाधवः असाधु pos=a,g=m,c=1,n=p
भवता भवत् pos=a,g=m,c=3,n=s
विप्रहीणानि विप्रहा pos=va,g=n,c=1,n=p,f=part
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s