Original

वैशंपायन उवाच ।अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी ।अभिनीततरं वाक्यं दृढवादपराक्रमः ॥ १ ॥

Segmented

वैशंपायन उवाच अथ अर्जुनः उवाच इदम् अधिक्षिप्त इव अक्षमी अभिनीततरम् वाक्यम् दृढ-वाद-पराक्रमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
अधिक्षिप्त अधिक्षिप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अक्षमी अक्षमिन् pos=a,g=m,c=1,n=s
अभिनीततरम् अभिनीततर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दृढ दृढ pos=a,comp=y
वाद वाद pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s