Original

अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः ।व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ॥ ९ ॥

Segmented

अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः व्यवहार-प्रवृत्तानाम् तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
पुरातनः पुरातन pos=a,g=m,c=1,n=s
व्यवहार व्यवहार pos=n,comp=y
प्रवृत्तानाम् प्रवृत् pos=va,g=m,c=6,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s