Original

पक्वेनामस्य निमयं न प्रशंसन्ति साधवः ।निमयेत्पक्वमामेन भोजनार्थाय भारत ॥ ७ ॥

Segmented

पक्वेन आमस्य निमयम् न प्रशंसन्ति साधवः पक्वम् आमेन भोजन-अर्थाय भारत

Analysis

Word Lemma Parse
पक्वेन पक्व pos=a,g=n,c=3,n=s
आमस्य आम pos=a,g=n,c=6,n=s
निमयम् निमय pos=n,g=m,c=2,n=s
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
पक्वम् पक्व pos=a,g=n,c=2,n=s
आमेन आम pos=a,g=n,c=3,n=s
भोजन भोजन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s