Original

अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् ।धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन ॥ ६ ॥

Segmented

अजो ऽग्निः वरुणो मेषः सूर्यो ऽश्वः पृथिवी विराट् धेनुः यज्ञः च सोमः च न विक्रेयाः कथंचन

Analysis

Word Lemma Parse
अजो अज pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
मेषः मेष pos=n,g=m,c=1,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽश्वः अश्व pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
विराट् विराज् pos=a,g=m,c=1,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
pos=i
विक्रेयाः विक्री pos=va,g=m,c=1,n=p,f=krtya
कथंचन कथंचन pos=i