Original

सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् ।एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् ॥ ५ ॥

Segmented

सर्वासु अवस्थासु एतानि ब्राह्मणः परिवर्जयेत् एतेषाम् विक्रयात् तात ब्राह्मणो नरकम् व्रजेत्

Analysis

Word Lemma Parse
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin
एतेषाम् एतद् pos=n,g=n,c=6,n=p
विक्रयात् विक्रय pos=n,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin